@001 karmavibhaṅgopadeśa: ##DSBC Text Version:## devanāgarī ##Input Personnel: DSBC Staff Input Date: 2004 Proof Reader: Miroj Shakya Supplier: Nagarjuna Institute of Exact Methods Sponsor: University of the West## karmavibhaṅgopadeśa: | śaṅkhakṡīramrṇālakumudaprasmerahāraprabhai: sauvarṇāgarudhūpadurdinatalaiścañcatpatākādharai: | ślādhyairdhātuvaraidharanibhair(bhūryasya) saṃbhūṡitā taṃ vande suranāgayakṡamukuṭāvyāghrṡṭapādaṃ munim || jayatu saddharma: | ityāha bhikṡā śrutasomā | asti karma alpāyu:saṃvartanīyam | asti karma alpāyu: saṃvartanīyamiti karmagatiryathānyāyaṃ vistareṇa vibhaktā: | daśānuśaṃsā: pravrajyāraṇyakatve bhaikṡyacaryāyām | daśa vaiśāradyānīti | sarve kāmaguṇā yathānyāyaṃ yuktā: | daśānuśaṃsāstathāgatacaityāñjalikarmagandhapuṡpacchatrāṇām | kathaṃ daśānuśaṃsā: ? nanu bhagavatā sūtramuktamekottarike-yāvanto bhikṡava: sattvā apadā vā dvipadā vā catuṡpadā vā bahupadā vā, tathāgatasteṡāṃ sattvānāmagrata ākhyāyate yadidamarhan samyaksaṃbuddha: iti vistara: | gāthā coktā- evamacintiyo buddho buddhadharme’pyacintiya: | yadi dharmo nvacintyo buddho’pyacintyo acintyaprasannasya vipāko’pi acintiya: | kathaṃ daśa guṇā: puṡpacchatrādīnām ? ucyate | evametadyathāsūtramuktam, tathaiva tannānyathā | ye buddhe śraddadhanti, dharme cāpi, saṃghe ca pratipannā:, teṡāmacintyaprasannasya vipāko’pyacintya: | ye tu mithyādarśanopahatacittā:, yathā-buddhasya parinirvrtasya stūpe dattasya phalaṃ kuta: ? yasmānnāsti pratigrāha iti, teṡāṃ viparītadrṡṭīnām | bhagavānāha-deśeme guṇāśchatrādīnām | anenāpi tāvatsukhena puṇyāni kurvantu | tatteṡāṃ bhaviṡyati dīrgharātraṃ hitāya sukhāya | api ca sarve’pi guṇā eteṡvevāntargatā: ucyante | kathaṃ punarbhagavati krta: prasādo’cintya iti ? ucyate | yathā atraiva karmavibhaṅge uktam, evamanyeṡu sūtrānteṡu | api tu mandabuddhīnāmarthāya punaruktaṃ kriyate | yathā karṇesumana: prabhrtīnāṃ sthavirāṇām- ekapuṡpapradānena aśītikalpakoṭaya: | idaṃ aśraddhānīyam | evamacintyo vipāka: | tathā aśokaprabhrtīnāṃ pāṃśudānena cakravartirājyaṃ srotāpattiphalaṃ (ca) idamacintyamaśraddheyaṃ ca | tathā ca aniruddhaprabhrtīnāṃ caikapiṇḍapātapradānena cakravartirājyaṃ sapta devarājyāni paścime ca bhave’rhattvaṃ ca prāptam | evamādīni ca bahūni @002 vaktavyāni | api ca | ekenācintanīyena sarvamākrāmyati | yathoktaṃ bhagavatā abhidharme bālakāṇḍasūtre-ekacittaprasādasya vipāko varṇita:-yadi ānanda saṃsāre saṃsarata: ekacittaprasādasya vipākena saptakrtva: paranirmita-vaśavartiṡu devaputro rājyaṃ kārayati, saptakrtvo nirmāṇaratiṡu | saptakrtva: sukhiteṡu | saptakrtvo yāmeṡu deveṡu bhūtvā rājyaṃ kārayati | ṡaṭ triṃśadindrarājyāni kārayati | dvāsaptatimahārājikeṡu deveṡu kārayati | cakravartirājyānāṃ koṭikoṭīnāṃ rājyāni kārayati | yadi na rājyaṃ tata idamekacittaprasādasya phalam | api ca sarvaśrāvakabuddhenāpi bhūyate | yathā dīpaṃkareṇa buddhena dīpamālāyā: pradānena buddhatvaṃ prāptam | idamapyaśraddhānāmaśraddhānīyam | evaṃrūpāṇi karmāṇi, yāni loke na praśraddadhati | teṡāmaśraddhānāṃ hīnādhimuktikānāṃ bhagavānāha-daśeme guṇāścaityavandanāyāśca | vistara: | guṇapūrṇānāṃ tu buddhamāhātmyaṃ na kevalamagratāsūtre | uktaṃ ca yathā brāhmaṇasūtre-agro’haṃ hi brāhmaṇaśreṡṭho loke | iti sūtraṃ yojyam | yathā ca bhagavān koṭusya maharṡe: śelasya ca tāpasasya vinayārthamāśramaṃ gata: | tābhyāṃ ca bhaktena nimantrita: | tābhyāṃ ca bhagavān jñātvedamudānamudānītavān- agnihotramukhā vedā gāyatrī chandasāṃ mukham | rājā mukhaṃ manuṡyāṇāṃ nadīnāṃ sāgaro mukham || nakṡatrāṇāṃ mukhaṃ ādityastapatāṃ mukham | puṇyamākāṅkṡamāṇānāṃ saṃbuddho yatatāṃ mukham | etaddarśayati bhagavān | yathā sarveṡāṃ yajñānāṃ jāyamānānāmagnihotraṃ mukham | vedānāṃ gāyatrī mukham | sarveṡāṃ puruṡāṇāṃ rājā mukham | nadīnāṃ sāgara: śreṡṭha: | nakṡatrāṇāṃ candramā agrya: | tapatāmāditya: pradhāna: sāhasrāṇāṃ lokadhātūnāmavabhāsayati | evaṃ yaścintayati- asminnekapuruṡe dattaṃ mahāphalamiti | bhagavānāha-saṃbuddho dakṡiṇeyānāmagrya iti | anenāpi kāraṇena bhagavānagrya | etatsūtramapyāgame brāhmaṇanipāte vistareṇa pratyavagantavyam | yathā ca bhagavatā etadagre dakṡiṇāvibhaṅge sūtra uktam-etadagramānanda pratipudgalikānāṃ dakṡiṇīyānāṃ yadidaṃ tathāgato’rhan samyaksaṃbuddha: | evamagryatā bhagavato vaktavyā | yathā ca mahāsamājīye parinirvāṇādisūtreṡu dvādaśayojaniko devānāṃ saṃnipāta: | yathā mahāprātihārye’kaniṡṭhikādibhirdevai: pūjita: | mahāprātihāryaṃ ca drṡṭvā anekāni tīrthakaraśatāni pravrajitāni | yathā ca tāpasā urubilvākāśyapaprabhrtaya: pravrajitā: | parivrājakāśca śāriputramaudgalyāyanaprabhrtaya: pravrajitā: | brāhmaṇāśca brahmāyu(pūraśāyino) vasiṡṭhabhāradvājaprabhrtayo’bhiprasannā: | tathā rājāna: prasenajidbimbasāraprabhrtaya:, grhapataya: anāthapiṇḍadaghoṡilaprabhrtaya: | evaṃ devānāṃ ye’gryā manuṡyāṇāṃ ca, te’bhiprasannā bhagavati | anenāpi kāraṇena bhagavān agrya: | api ca yathaikottarikāgratāsūtra uktam-agradharmasamanvāgato devabhūtamanuṡyāgrya: prāpta: pramodita: | etaduktaṃ bhavati-nirvāṇagāmī dharmo’dhigata: | tena: kāraṇenāgrya: | kiṃ kāraṇaṃ pūrvamapi bodhisattvabhūtaṃ devā upasaṃkrāntā: | yathā govindasūtre, śatavarge ca tāpasasūtre indra upasaṃkrānta: | nanu tadā agradharmasamanvāgata:, sāṃprataṃ nirvāṇagāmī mārgo’dhigata: | tenāgrya: | evamapi deśitā dharmā: | kecidāhu:-buddha: parinirvrto mokṡaṃ prāpta: | tasya yat stūpe dattaṃ pratimāyāṃ vā dhūpapuṡpādikaṃ ka: pratigrhaṇāti: ? yadā buddha: parinirvrta evocyate | aśraddhaitadvākyam, purato vā pāpataram, yeṡāṃ buddhaśāsanasiddhānto na vidita: | ya eṡa dharmo bhagavatā diśata:, etadbhagavata: śarīram | sa cādya tiṡṭhati | tasminnantarhite buddha: parinirvrto bhaviṡyati | yāvaddharmastiṡṭhati tāvadbuddho na parinirvāpayati | kiṃ kāraṇam ? dharmaśarīraṃ bhagavata: śarīraṃ pāramārthikam | tena dharmeṇa yadā deśitena srotāpattiphalaṃ prāpsyate, sakrdāgāmiphalam, anāgāmiphalam, anāgāmiphalaṃ ca arhattvaṃ (ca) | etadarthaṃ cāsmākaṃ pravrajyā phalaprāptinimittam | buddhastiṡṭhati | phalāni prāpsyante | na parinirvrta: | tatrāyaṃ doṡa: syāt | asmākaṃ tvadyāpi phalāni prāpsyante | na parinirvrta: | tatrāyaṃ doṡa: syāt | asmākaṃ tvadyāpi phalāni prāpyante | ārabdhavīryāṇāṃ na kiṃcid duṡkaram | buddhe tiṡṭhamāne kartavyametatsarvaṃ kriyate | anenāpi kāraṇena jñeyaṃ dharmaśarīrastathāgata iti | yathā mahāparinirvāṇasūtre uktam-syādevamānanda yuṡmākaṃ parinirvrto bhagavān | adyāgre nāsti śāsteti | naitadevaṃ draṡṭavyam | adyāgre va: ānanda sūtrānta: śāstā | evaṃ bhagavatā sūtrābhidharmavinayā dattā: | adyāgre caiṡa buddha: | etaddarśayati | bhagavān | tathā na kiṃcinmātāpitrsaṃbhavena śarīreṇa kāryaṃ kriyate | etaddarśayati | yadāhaṃ grha āvāsavasita:, na tadā mayā kaściddharmo’bhisaṃbuddha: | tasmānna mātāpitrsaṃbhavaṃ śarīraṃ buddha: | yadā tvahamekonatriṃśadvarṡādgrhānnirgata:, ye du:khena dharmamicchanti te duṡkaracaryayā vismāpitā: | na ca me kaściddu:khena dharme’dhigata: | yathā romaharṡaṇīyasūtre uktā:, tathā pratyavagantavyā: | ṡaḍvarṡāṇi duṡkaraṃ krtam | na ca tena kaściddharmo’dhigata: | paścānmayā bhojanaṃ bhuktaṃ śarīrabalaṃ ca prāpya vaiśākhamāsapūrṇapañcadaśyāṃ bodhimūle niṡaṇṇenānuttarā samyaksaṃbodhi: prāptā | vārāṇasyāṃ gatvā dharmacakra pravartitam | tena dharmeṇa phalādhigama: kriyate | sa cā---ti | anenāpi kāraṇena dharmakāyāstathāgatā: | yathā vinaye pāṭha: | bhagavantaṃ bhagavato @003 mātrṡvasāha-jīvantu bhavanta bhaga... | yattu bhagavatoktam... na te’haṃ gautami pureva vaktavya: | sāha-atha kathaṃ bhagavān vaktavya: ? bhagavānāha-evaṃ vaktavyam-dī(rgharātraṃ bhagava) to dharmastiṡṭhatu | etaddarśayati-na mama mātāpitrsaṃbhavena śarīreṇa kiṃcinniṡṭhā | ato dharmaśarīraṃ me dīrgharātraṃ tiṡṭhatu | yāni mayā saṃsāre duṡkarasahasrāṇi krtāni, tānyatīva dharmasyārthāya | anenāpi kāraṇena ya eva bhagavata: śarīraṃ ...| mahāparinirvāṇasūtre uktam-āgatā ānanda devā:, divyāni ca candanacūrṇāni grhya, divyāni ca māndāravāṇi puṡpāṇi, divyāni ...nanda evaṃ tathāgata: satkrto bhavati gurukrto mānito vā pūjito vā | ya: puna: kaścidānanda mama śāsane’pramatto viharati, ā... kurute dharmaṃ dhārayati, tenāhaṃ satkrto gurukrto mānita: pūjito bhavāmi | etaddarśayati | kāśyapasya samyaksaṃbuddha (sya bhikṡu) bhikṡuṇībhirupāsakopāsikābhi: | (taṃ ca) śarīrapūjā krtā, na dharmo dhārita: | yāvaddharmo’ntarhita: | evamāpūryamapyevaṃ kari...(apa) cayitavya: | etanmama śarīram | etaddarśayatimayi parinirvrte yatkartavyam | dharmaṃ satkariṡyata evoktam | dharmakāyāsta (thāgatā:) | mahāparinivāṇe āryānanda: prcchati-kathamasmābhirbhagavati parinirvrte bhagavaccharīrapratipatti: kāryā ? bhagavānāha- alpotsukairyuṡmābhirbhavitavyam | upāsakā: śarīraṃ yathā jñāsyanti, tathā kariṡyanti | etaddarśayati-yadetaddharmaśarīram, etadyuṡmābhi: paripālitavyam | upāsakābahuvyagrā: | asamartha dharmadhāraṇaṃ kartum | anena cirasthitenāhaṃ cirasthitiko bhaviṡyāmīti | yathā ca devāvatārasūtre utpalavarṇābhikṡuṇyā cakravartirūpaṃ nirmāya bhagavān devalokāvatīrṇa: prathamaṃ vandita: | sā tuṡṭā | mayā bhagavān prathamaṃ vandita: | tasyāśca (...) taṃ jñātvā srotāpattiphalaṃ prāptam | etaddarśayati-na mātāpitrsaṃbhavena śarīreṇa varṇitena vandito bhavāmi | yena phalaṃ prāptaṃ vandita: | etadarthameva ca tatra gāthoktā:- manuṡyapratilābhena svargāṇāṃ gamanena ca | prthivyāmekarājyaṃ ca srotāpattiphalaṃ param || anenāpi kāraṇena dharma eva bhagavata: śarīram | yathā ca bodhimūlasūtre bhagavānayodhyāyāṃ viharati | atha paścimeṡu janapadeṡu dvau bhikṡū prativasata: sakhāyau | tau bhagavaddarśanāya prasthitau | mahāṭvyāṃ prapannau | trṡārtābhyāṃ tābhyāṃ pānīyaṃ prāptam | ekena trṡitena pītam | dvitīya āha-nāhaṃ bhagavata: śikṡāmatikramiṡyāmi | aparisrāvaṃ saprāṇakametatpānīyamiti | dharmaśca bhagavata: śarīram | tamanupālayatā drṡṭa eva mayā bhagavān | sa trṡārto bhagavantaṃ namaskurvan kālagata:, prasannacittaśca deveṡupapanna: | dvitīyo bhikṡu: sapramāṇakaṃ pānīyaṃ pītvā anupūrveṇa bahubhirdivasairbhagavata: samīpaṃ gata: | sa ca deveṡūpapanno bhikṡu: pūrvaṃ gata: | yena saprāṇakaṃ pānīyaṃ pītaṃ tasya bhikṡorbhagavatā mātāpitrsaṃbhavaṃ śarīraṃ darśitam-etanmama śarīraṃ paśya | sa ca devalokopapanno bhikṡurbhagavatokta:-darśaya śarīraṃ te | devaputraśarīraṃ divyaṃ darśitam | sa bhikṡu: saṃvigna: prcchati-bhagavan, kimidam ? bhagavānāha-ya eṡadevaputro’nena trṡṇārtena saprāṇakamudakaṃ na pītam | mayā yathoktā śikṡā rakṡitā | eṡa dvitīyo mātāpitrsaṃbhavaṃ śarīraṃ draṡṭukāma: sapraṇākaṃ pānīyaṃ pītvā etasya mayā mātāpitrsaṃbhavaṃ śarīraṃ darśitam-etaccharīraṃ paśya | yadyanena kaścidguṇo na drṡṭa:, tena ca mātāpitrsaṃbhavametaccharīraṃ drṡṭam, na tenāhaṃ drṡṭa: | etadarthameva gāthoktā- cīvarakarṇakaṃ cenniśrāya ākramanti pade pade | aparādhena tiṡṭhanti na te buddhasya sāntike || yojanānāṃ sahasreṡu ye śrutvā na subhāṡitam | tadarthaṃ pratipadyanti te vai buddhasya sāntike || yathā ca bhagavān dharmaprītyarthaṃ nandakasya bhikṡādharmaśrāvaṇāyopasaṃkrānta: | yathā copasthāpanakasūtre uktam–paryeṡata bhikṡava: | upasthāpayati dharmaṃ ca me dhārayiṡyati | sūtraṃ geyaṃ vyākaraṇamitivrttaṃ gāthodānam | evaṃ navāṅgaśāsanaṃ yo mama dhārayati, taṃ mārgayata | na mātāpitrsaṃbhavasya śarīrasya upasthāpakaṃ mārgayata | kiṃ kāraṇam ? yathoktaṃ rddhipādanipāte mrgāramātu: prāsāde-evaṃ bhāviteṡu bhikṡavastathāgataścaturṡu rddhipādeṡu kalpaṃ vā tiṡṭhet kalpāvaśeṡaṃ vā | etaddarśayati-na yūyaṃ samarthā mama śarīraṃ kalpaṃ vā dhārayitum | eṡa tu dharmo dhārayitavya: | etanmama śarīram | yathā ca mahādevasūtre uktam-mā mama bhaviṡyatha paścima ....|....tmanāṃ yadidaṃ kauṇḍinya: | mahāprajñānāṃ sāriputra: | rddhimatāṃ maudgalyāyana: | yāvaddakṡiṇeyānāṃ subhūti: kulaputra: | evaṃ sarvasūtraṃ vaktavyam | bhikṡuṇīnāmagratāsūtre uktam, evamupāsakānāmupāsikānāmagratāsūtre uktam | tathā catuṡparṡadasūtram– @004 bhikṡava: | vyakto vinīta: viśārada: | bahuśruta: | dharmakathika: | dharmārthapratipanna: saṃghaṃ śobhayati | bhikṡuṇī | upāsaka: | upāsikā bhikṡava: | vyaktā vinītā viśāradā bahuśrutā dhārmikā dharmārthapratipannā: saṃghaṃ śobhayanti | tadapi sūtraṃ vaktavyam | api ca | ekapudgale’pi tāvacca asmākaṃ vītarāge’prameyā dakṡiṇā | yathoktamugrasūtre–paśyogra bhikṡu: cīvareṇa pravrtenāpramāṇaṃ samādhimupasaṃpadya viharati | aprameyastasya puṇyasya puṇyābhiṡyanda: | kuśalābhiṡyanda: sukhasyāhāra: | tathā piṇḍapātaśayanāsanaglānapratyayabhaiṡajyaṃ paribhuktvā apramāṇaṃ samādhimupasaṃpadya viharati | tadyathogra grhapate saṃbahulā mahānadya ekībhāvaṃ gacchanti | na śakyaṃ te udakaṃ parisaṃkhyātum | atha ca punaraprameyo’saṃkhyeyo mahānudakaskandha: iti saṃkhyāṃ gacchanti | katamā mahānadya: ? gaṅgā yamunā sarayu āryavatī mahī | na śakyaṃ tadudakaṃ parisaṃkhyātum | atha ca punaraprameyo’saṃkhyeyo mahānudakaskandha: saṃkhyāṃ gacchanti | evamevogra paśya bhikṡu: cīvaraṃ paribhuñjannapramāṇaṃ samādhimupasaṃpadya viharati | evaṃ piṇḍapātaśayanāsanaglānabhaiṡajyaṃ paribhuñjannapramāṇaṃ samādhimupasaṃpadya viharati | apramāṇastasya puṇyasya puṇyābhiṡyanda: kuśalābhiṡyanda: sukhasyāhāra: | evameva pudgale’pi tāvacchīlavati asmākaṃ dattamaprameyaphalaṃ bhavati | tathā ārāmadānavihāradānāni | velāmasūtre, dakṡiṇāsūtre vistara: pratyavagantavya: | tathāparinirvrtasya bhagavata: stūpe krtāyā: pūjāyā aprameyo vipāka: | yathoktaṃ karmavibhaṅge-daśānuśaṃsāstathāgatapūjāyā: | kiṃ kāraṇam ? ya: kaściddānapati:, sa mahābhogavattāṃ vā prārthayan dānaṃ dadāti, svargasukhaṃ vā cintayan, mokṡanimittaṃ vā | tacca sarvamuktam-yathā mahābhogaśca bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti | evamaprameya: stūpe krtādhikārasya vipāka: | na yathānyeṡāṃ vākyānāṃ devadattamanena grhṇāti | asti karma asmākaṃ ya: stūpe dattamapaharati, tasyāparimāṇaṃ pāpam | teṡāmupamānaṃ na teṡāṃ pramāṇaṃ kriyate | yatkiṃcidasmin prthivīmaṇḍale sarvasattvānāṃ hiraṇyasuvarṇaṃ dhanadhānyaṃ vastrālaṃkārādi:, tasya sarvasya ya: kaścidapahāraṃ karoti, tasmātpāpātprabhūtataraṃ pāpaṃ ya: stūpe dattamapaharati | eṡo’smākaṃ siddhānta:-yatstūpe dattaṃ tatstūpe eva yojyam | yatsaṃghe, tatsaṃghe evopayojyam | eṡa svasiddhānta: pratiṡṭhāpita: | yathāsmākaṃ bhagavān tiṡṭhati, tasmiṃśca krto’dhikāro’prameyavipāka: | kathaṃ punarbāhyā ye devāsteṡāṃ datte kiṃ puṇyaṃ phalate ? evaṃ saṃpratipannā: | buddha: parinirvrta: | asmākaṃ devāstiṡṭhanti | evaṃ ca būma:-yastiṡṭhati yadeva bhaktā vā dhūpaṃ vā puṡpaṃ vā gandhaṃ vā dīpaṃ vā bhojanaṃ vā vastraṃ vā alaṃkāraṃ vā hiraṇyaṃ vā suvarṇaṃ vā prayacchanti, kimayaṃ hastena hastaṃ na pratigrhṇāti ? atha na pratigrhṇāti, buddhasya teṡāṃ ca ka: prativiśeṡa: ? atha matam-devānāṃ vā arcāsteṡāṃ pratikrtaya: pūjyante | asmāpamapi buddhasya dharmaśarīraṃ tiṡṭhati | guṇāśca pūjyante | pratimāsu ye dhūpaṃ gandhaṃ puṡpaṃ pratiyacchanti | evaṃ krte’smākameva datte stūpeṡu puṇyamasti | pūjyante | yasmānna pratigrhṇāti, tasmānnāsti devā: | athāsti devā:, kasmānna pratigrhṇanti ? kiṃ kāraṇam ? uktaṃ bhagavatā-trayāṇāṃ samavāyena dakṡiṇā mahāphalā bhavati | yadi tāvaddātā bhavati, yacca dravyaṃ dātavyaṃ hiraṇyasuvarṇādi tacca bhavati, ye dakṡiṇīyā: | pratigrāhakā: devā manuṡyā vā | evaṃ teṡāṃ trayāṇāmapi samavāyai: | na dānapratidānaṃ hastena hastaṃ dattaṃ mahāphalaṃ bhavati | yadyastyeva, kiṃ ca na pratigrhṇanti ? tadbhaktānām | atha pratigrhṇanti, tadbhaktānām | atha na pratigrhṇanti, kiṃ krtvā ? atha yuktaṃ ca bhaktānāmevaṃ krodha: kāraṇam | atha teṡāṃ satyaṃ nāsmākaṃ deva: kruddha iti | ucyate | yadi na kruddhā:, kimarthaṃ na pratigrhṇanti ? tasmānnāsti sa: | idaṃ trtīyaṃ kāraṇam | yacca teṡāṃ devānāṃ devabhaktā: suvarṇaṃ hiraṇyaṃ vā pādamūle prayacchanti, evaṃ devasya ko bandho vā iti | tadyadi tasya dhūpeṡu puṡpeṡu gandheṡu vā mālyakare vopayujyate | yena tu dattaṃ tasya puṇyaphalamasti | atha taddravyamanyaireva grhītam, yo dātā tasya puṇyaphalaṃ nāsti | ye ca grhṇanti vayaṃ devabhaktā devapādopajīvina: | devo vayaṃ caikamiti | teṡāmadattadevaiśvarye devadravyāpahāre kiṃ kāraṇam ? devadravyamanyena grāhyam | iha devasya samo vā dravyaṃ grhyet prativiśiṡṭo vā ? na ca devasya kaścittulya:, prāgeva viśiṡṭataraśca | te prativiśiṡṭatarā: | kiṃ kāraṇam ? yasmātte tasya praṇipātaṃ kurvanti | devapāde ca svapanti | yadā te viśiṡṭatarā:, kimarthaṃ deva: prasādyate ? atha tatra devadravyagrahaṇe pāpaṃ nāsti, anyeṡāmapi taskarāṇāṃ ye cauryeṇa jīvanti, taddravyaparasvāpahāraṃ ca kurvanti, teṡāmapi pāpaṃ nāsti | atha mātā pitā putro rājā bhrtyaśca yathādravyaṃ yathāpaitryaṃ dravyaṃ putro grhṇāti | bhrtyo vā rājño dravyaṃ grhṇāti, tathā vayamapi | evamapyayuktam | kiṃ kāraṇam ? putrasya tu piturdravyaṃ grhṇato mahān pātaka: | atha matam-rājabhrtyavaddravyamiti | ucyate | rājā adattānāṃ grhṇamāṇaṃ putraṃ ca pitā ca dyāt pitā, prāgeva bhrtyam | tasmādasmadarthaṃ so’yaṃ drṡṭānta: | yaccaivaṃ saṃpratipannā:-vayaṃ devabhaktāstatpādopajīvinaśca, tasmādgrhṇīma iti | taccāyuktam | kiṃ kāraṇam ? na ca devabhaktāste devadravyaṃ grhṇanti | atha grhṇanti, na te tadbhaktā bhavanti | na kaścidbhaktimān devadravyaṃ grhṇāti | na teṡāṃ devabhaktirbhavati | devadravye teṡāṃ bhakti: | na teṡāṃ kiṃcitpāpaṃ na vidyate, ye’dattaṃ grhṇanti | kiṃ kāraṇam ? pūrvarṡibhirmūle chinne tapovrkṡaśākhāyāṃ yasya luptapitrsnehastasyetaro jana: | etaduktaṃ bhavati-yo’dattaṃ devadravyaṃ grhṇāti, na tasya kiṃcidakaraṇīyam | kiṃ kāraṇam ? na te bhaktimanta: | atha te bhaktimanta: , śatrava: ke khyāpitā devasya ? atha matam-yathā amamāstena teṡāṃ dravyaṃ na prayojanam | ucyate | asti keṡāṃciddevānāṃ śrutiryathā devayajñavidhvaṃsanaṃ prthivyā apahāraśca krta iti | kasmātte’mamā na bhavanti ? asmādasmākameva dattaṃ na devasya | ucyate | dānapatinā kimartham ? asmākameva dattam | yasmādutsrjya devasya, tasmānna yuṡmākaṃ dattam | atha matam-devasyaiva tuṡṭiryadvayaṃ grhvīma: | kimarthaṃ devena sa dātā nokta:-eṡāṃ prayaccha, eṡāṃ datto... bhaviṡyāmīti | yasmāddātā devena nokta:, taiśca grhītam, tasmāddātu: puṇyaphalaṃ nāsti | ye ca grhṇanti teṡāmadattādānam | atha matam-devasya puṇye ca ...taccāyuktam | @005 kiṃ kāraṇam ? yasmāddevena tad dravyaṃ svayameva grhya hastaṃ teṡāṃ na pratipāditam | yathoktaṃ bhagavatā-trayāṇāṃ samavāyena dakṡiṇā mahāphalā bhavatyeveti | evaṃ kiṃ na dattam ? evaṃ caite viśiṡṭā: samānādeva | ucyate-paradravyāpahāramapi kariṡyati | asti ca ke---nānāpi jīvanti | tatparadravyamaśaktito na grhṇanti | kecidrājādattabhayāt | etāni devānāṃ ca devabhaktānāṃ ca devadharmasya pa---kāni | adyāpi cātra bhūtaṃ vaktavyametattāvaddevasya tīrthayātramapi teṡāṃ ka: pratigrhṇati | tāsāṃ ca nadīnāṃ ca kūlāni viśālāni pā--- kālagatā: | yattīrtheṡu śrāvayanti kastīrthayātrāṃ teṡāṃ pratigrhṇāti ? atha matam-nadyāṃ srāyāmastīrthamuddiśya asyā nadyāstasmāttīrtha ---yate | siddho’smatpakṡa: | kiṃ kāraṇam ? asmākaṃ buddhasya śarīraṃ tiṡṭhati | guṇā: pūjyante | stūpāni ca dhūpaṃ puṡpaṃ pratigrhṇanti |--- tā nadya: paurāṇamārgamutsrjya anena prthivīpradeśena vahanti | te ca rṡaya: kālagatā: | tasmātteṡāṃ na kaścittīrthayātrāṃ pratigrhṇāti | evaṃvidhameva ye rṡīṇāṃ te brahmarṡiṇāṃ pūjāprabhrtaya: | kiṃ kāraṇam ? kecit tatra saṃpratipannā: | brahmāsya jāti: | kecidākāśyapīyaṃ pūjā: | keṡāṃcidīśvara: kartā | apare tvāhu:-prajāpatinā srṡṭā: prajā: | tasya brahmaṇo mukham | bāhustu kṡatriyā: | ūrubhyāṃ vaiśyā: | padbhyāṃ śūdrā: | evaṃ te saṃpratipannā: | vayaṃ būma:-pūrvakālato devaparīkṡitā idaṃ pāpataramaśrotavyaṃ ca | kiṃ kāraṇam ? ye kicana sattvā dvipadā catuṡpadā vā, teṡāṃ yonimukhānnirgama: | kiṃ prāptam ? prajāpatiyonicatuṡṭayaṃ ca prathamata: | na bhagacatuṡṭayam | manasā vicintyaiva nirmitā: | evaṃ ca--- sarve mukhata eva jātā: | kathamekapuruṡeṇa varṇacatuṡṭayaṃ jātam ? yadi ca cāturvarṇyaṃ prajāpatinā jātam | ete varṇāścaṇḍālamleccha—--yaśca kuta: prādurbhūtā: ? tathā hastigavāśvādaya: | kiṃ kāraṇam ? eṡāmatra nāmagrahaṇaṃ na krtam | kimarthaṃ noktam ? mūrdhātaśca--- pādatalānmlecchā: | striya: prṡṭhata: | hastigavāśvādīni pādāṅguṡṭhājjātāni | atha vā kiṃ noktam | mūrdhādasurā jātā: hastata:---ti | yasmādeteṡāṃ ca nāmagrahaṇaṃ na krtam, tena prabhūtatarā mrgapakṡiprabhrtaya: | yasmādidaṃ pūrvāparaviruddham | yadidaṃ ca brāhmaṇā:---samā | brāhmaṇasya prathama: putro brāhmaṇa: | dvitīya: kṡatriya: | trtīyo vaiśya: | caturtha: śūdra: | pañcamaścāṇḍāla:---tato nyūnatarā: | kiṃ kāraṇam ? prajāpate: putracatuṡṭayam | teṡāmaparimitā: putrā: | evaṃ kṡatriyasyaiva vaiśyasya śūdrasya prathama: putro brāhmaṇa: | dvitīya: kṡatriya: | trtīyo vaiśya: | caturtha: śūdra: | pañcamaścaṇḍāla: | śeṡā nyūnatarā: | kiṃ kāraṇam ? bījasadrśaṃ phalam | yathā prajāpateścaturvarṇam, evaṃ tasya putrāṇāṃ gotrāṇāṃ ca caturvarṇaṃ bhaviṡyati | atha brāhmaṇānāṃ putrā: sarve brāhmaṇā:, tasmātprajāpateste tu viśiṡṭatarā: | yadi ca te prativiśiṡṭatarā: prajāpatinā, kiṃ prayojanam ? atha matam-prajāpatinā brāhmaṇā nyūnatarā iti | tasmādbrāhmaṇasya prathamaputra: śūdra:, śeṡā nyūnatarā: | yāvadbrahmaṇaputrī brāhmaṇī yadyasya mukhato jātā, tasmādagamyā | atha padbhyāṃ jātā, śūdrā | evaṃ teṡāṃ prajāpatiparīkṡāyā aparimāṇā doṡā: | atha matam-prajāpati: sraṡṭā | īśvareṇa kiṃ prayojanam ? atheśvara: kartā, kiṃ kāraṇam ? yasmāduktam-brahmaṇedaṃ jagatsrṡṭaṃ lokeśvaranirmitaṃ prajāpatikrtaṃ ceti | sa kaṃ satyaṃ bhavet | evaṃ te’nyonyaviruddhāstīrthakarā vivadanti | atha matam-sahitā bhūtvā prajā nirmiṇanti, tadapyayuktam | kiṃ kāraṇam ? te pratisāmantarājāno yathānyonyāhaṃkārā:-ahaṃ kartā, ahaṃ karteti | yathoktam- karmadveṡābhibhūtāśca traya evaṃ yadā ime | aśāśvatasya cittasya te nirmāyu: kathaṃ prajā: || evaṃ te sahitā bhūtvā asamarthā: prajānirmāṇe | evaṃ teṡāṃ mātāpi | mahādoṡa: karmaṇā na kiṃcinmātraiva pradarśitam | atha matam-adyāpi sāvakāśam, yasmānnāmagrahaṇaṃ na krtam | ucyate | adya niravakāśaṃ yasmānnāmagrahaṇaṃ na krtam | kiṃ kāraṇam ? ekasya doṡe datte śeṡā doṡā bhavanti | etaduktaṃ bhavati-yadi tava brāhmaṇārthaṃ saha kathāṃ kuryāt, sa tasya doṡo dātavya: | yadi kṡatriyeṇa, yadi vaiśyena, yadi śūdreṇa saha kathā kriyate, yadevamāsrtya śūdra: kathāṃ kuryāt saha vaktavyam | tasmādayaṃ doṡa: ityevaṃ niravakāśaṃ krtaṃ bhavati | ya evaṃ pratipannā:- buddha: parinirvrta:, kastā: pūjā: parigrhṇātīti, teṡāmeva svasiddhāntadoṡo vaktavya: | tasmātteṡāmeva pratisvaṃ svasiddhāntānāṃ doṡo dātavya: | kiṃ kāraṇam ? na hyabhiyuktasya paścātpratyabhiyoga: | tasmādanekaprakāreṇa teṡāṃ pūrvābhiyoga: kārya iti | na caitadanarthamuktam | atraikottarikāsūtraṃ pratyavagantavyam-trīṇīmāni bhikṡava: pracchannavāhīnīti | katamāni trīṇi ? mātrgrāma: kūṭakārṡāpaṇo brāhmaṇānāṃ siddhānta: | trīṇīmāni bhikṡava: vivrtāni śobhanti iti | katamāni trīṇi ? candramaṇḍalaṃ sūryamaṇḍalaṃ buddhavacanam | imāni trīṇi vivrtāni śobhanti | yānyetāni parīkṡākāraṇāni devapūjāprajāpatiprabhrtīnāṃ sadā kāryamadhikrtya bhagavatoktam-brāhmaṇānāṃ siddhānta: pracchannavāhī | mahākarmavibhaṅga ucyate-mahānti karmāṇi | atra vistareṇa vibhaktāni | tasmānmahākarmavibhaṅga: | saṃgrahasārakarmavibhaṅgasarvasārakarmaṇāṃ hīnotkrṡṭamadhyamāni vistareṇa kathāmukhāni darśitāni | tasmādapi mahākarmavibhaṅga: gotrāntarīyāṇāmabhidharmasaṃyukteṡu || mahākarmavibhaṅgo nāma samāpta: || @006 ye dharmā hetuprabhavā hetuṃ teṡāṃ tathāgato hyavadat | teṡāṃ ca yo nirodha evaṃ vādī mahāśramaṇa: || syādrājā dhārmikaśca pracuraguṇadhrto dharmayuktaśca sarve kāle varṡantu meghā: sakalabhayaharā raudrasaṃsāradu:khāt || udakānalacaurebhyo mūṡikebhyastathaiva ca | rakṡitavyaṃ prayatnena mayā kaṡṭena lekhitam || yādrśaṃ pustakaṃ drṡṭvā tādrśaṃ likhitaṃ mayā | yadi śuddhamaśuddhaṃ vā mama doṡo na vidyate || bhagnaprṡṭhakaṭigrīvastaptadrṡṭiradhomukha: | rakṡitavyaṃ prayatnena jīvamiva pratijñāya (jñayā) | śreyo’stu | saṃvat 531 mārgaśiromāse śuklapakṡe trayodaśyāṃ tithau | rohiṇīnakṡatre śubhaghaṭi 2 sukarmayoge’ṅgāravāsare | tva anurādhāphalaprāptaṃ bhavatu || śrīśrīrājādhirājaparameśvara paramabhaṭṭāraka vijayarājyā: | yajamānaśriyaṃ brūmo yā śrṅgāṅgalage śrī śrī ṡaḍakṡarīmahāvihāre śākyabhikṡuśrī mama likhyate ||